Breaking News

Shiv Kavach : Devine Power to Protect All Negativeness Lyrics Pandit


Shiva Kavach
Shiv Kavach for Peace and Prosperity. A Kavach is an armor, or shield. When we chant the Shiva Kavach, we request Lord Shiva to protect us from all negativeness and enemies. This presentation has both the Sanskrit and the Roman transliteration. 
Shiva Kavach in Sanskrit/Hindi
रचन: ऋशभ योगीश्वर
अस्य श्री शिवकवच स्तोत्रमहामन्त्रस्य ऋषभयोगीश्वर ऋषिः । 
अनुष्टुप् छन्दः । 
श्रीसाम्बसदाशिवो देवता । 
ॐ बीजम् । 
नमः शक्तिः । 
शिवायेति कीलकम् । 
मम साम्बसदाशिवप्रीत्यर्थे जपे विनियोगः ॥
करन्यासः
ॐ सदाशिवाय अङ्गुष्ठाभ्यां नमः । नं गङ्गाधराय तर्जनीभ्यां नमः । मं मृत्युञ्जयाय मध्यमाभ्यां नमः ।
शिं शूलपाणये अनामिकाभ्यां नमः । वां पिनाकपाणये कनिष्ठिकाभ्यां नमः । यम् उमापतये करतलकरपृष्ठाभ्यां नमः ।
हृदयादि अङ्गन्यासः
ॐ सदाशिवाय हृदयाय नमः । नं गङ्गाधराय शिरसे स्वाहा । मं मृत्युञ्जयाय शिखायै वषट् ।
शिं शूलपाणये कवचाय हुम् । वां पिनाकपाणये नेत्रत्रयाय वौषट् । यम् उमापतये अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः ॥
ध्यानम्

वज्रदंष्ट्रं त्रिनयनं कालकण्ठ मरिन्दमम् ।

सहस्रकरमत्युग्रं वन्दे शम्भुम् उमापतिम् ॥

रुद्राक्षकङ्कणलसत्करदण्डयुग्मः पालान्तरालसितभस्मधृतत्रिपुण्ड्रः ।

पञ्चाक्षरं परिपठन् वरमन्त्रराजं ध्यायन् सदा पशुपतिं शरणं व्रजेथाः ॥

अतः परं सर्वपुराणगुह्यं निःशेषपापौघहरं पवित्रम् ।

जयप्रदं सर्वविपत्प्रमोचनं वक्ष्यामि शैवम् कवचं हिताय ते ॥

पञ्चपूजा

लं पृथिव्यात्मने गन्धं समर्पयामि । 

हम् आकाशात्मने पुष्पैः पूजयामि । 

यं वाय्वात्मने धूपम् आघ्रापयामि ।

रम् अग्न्यात्मने दीपं दर्शयामि । 

वम् अमृतात्मने अमृतं महानैवेद्यं निवेदयामि । 

सं सर्वात्मने सर्वोपचारपूजां समर्पयामि ॥

मन्त्रः

ऋषभ उवाच

नमस्कृत्य महादेवं विश्वव्यापिनमीश्वरम् । 

वक्ष्ये शिवमयं वर्म सर्वरक्षाकरं नृणाम् ॥ 1 ॥

शुचौ देशे समासीनो यथावत्कल्पितासनः । 

जितेन्द्रियो जितप्राणश्चिन्तयेच्छिवमव्ययम् ॥ 2 ॥

हृत्पुण्डरीकान्तरसन्निविष्टं स्वतेजसा व्याप्तनभो‌உवकाशम् । 

अतीन्द्रियं सूक्ष्ममनन्तमाद्यं ध्यायेत् परानन्दमयं महेशम् ॥

ध्यानावधूताखिलकर्मबन्ध- श्चिरं चिदानन्द निमग्नचेताः । 

षडक्षरन्यास समाहितात्मा शैवेन कुर्यात्कवचेन रक्षाम् ॥

मां पातु देवो‌உखिलदेवतात्मा संसारकूपे पतितं गभीरे । 

तन्नाम दिव्यं परमन्त्रमूलं धुनोतु मे सर्वमघं हृदिस्थम् ॥

सर्वत्र मां रक्षतु विश्वमूर्ति- र्ज्योतिर्मयानन्दघनश्चिदात्मा । 

अणोरणियानुरुशक्तिरेकः स ईश्वरः पातु भयादशेषात् ॥

यो भूस्वरूपेण बिभर्ति विश्वं पायात्स भूमेर्गिरिशो‌உष्टमूर्तिः । 

यो‌உपां स्वरूपेण नृणां करोति सञ्जीवनं सो‌உवतु मां जलेभ्यः ॥

कल्पावसाने भुवनानि दग्ध्वा सर्वाणि यो नृत्यति भूरिलीलः । 

स कालरुद्रो‌உवतु मां दवाग्नेः वात्यादिभीतेरखिलाच्च तापात् ॥

प्रदीप्तविद्युत्कनकावभासो विद्यावराभीति कुठारपाणिः । 

चतुर्मुखस्तत्पुरुषस्त्रिनेत्रः प्राच्यां स्थितो रक्षतु मामजस्रम् ॥

कुठारखेटाङ्कुश शूलढक्का- कपालपाशाक्ष गुणान्दधानः । 

चतुर्मुखो नीलरुचिस्त्रिनेत्रः पायादघोरो दिशि दक्षिणस्याम् ॥

कुन्देन्दुशङ्खस्फटिकावभासो वेदाक्षमाला वरदाभयाङ्कः । 

त्र्यक्षश्चतुर्वक्त्र उरुप्रभावः सद्यो‌உधिजातो‌உवतु मां प्रतीच्याम् ॥

वराक्षमालाभयटङ्कहस्तः सरोजकिञ्जल्कसमानवर्णः । 

त्रिलोचनश्चारुचतुर्मुखो मां पायादुदीच्यां दिशि वामदेवः ॥

वेदाभयेष्टाङ्कुशटङ्कपाश- कपालढक्काक्षरशूलपाणिः । 

सितद्युतिः पञ्चमुखो‌உवतान्माम् ईशान ऊर्ध्वं परमप्रकाशः ॥

मूर्धानमव्यान्मम चन्द्रमौलिः भालं ममाव्यादथ भालनेत्रः । 

नेत्रे ममाव्याद्भगनेत्रहारी नासां सदा रक्षतु विश्वनाथः ॥

पायाच्छ्रुती मे श्रुतिगीतकीर्तिः कपोलमव्यात्सततं कपाली । 

वक्त्रं सदा रक्षतु पञ्चवक्त्रो जिह्वां सदा रक्षतु वेदजिह्वः ॥

कण्ठं गिरीशो‌உवतु नीलकण्ठः पाणिद्वयं पातु पिनाकपाणिः । 

दोर्मूलमव्यान्मम धर्मबाहुः वक्षःस्थलं दक्षमखान्तको‌உव्यात् ॥

ममोदरं पातु गिरीन्द्रधन्वा मध्यं ममाव्यान्मदनान्तकारी । 

हेरम्बतातो मम पातु नाभिं पायात्कटिं धूर्जटिरीश्वरो मे ॥

ऊरुद्वयं पातु कुबेरमित्रो जानुद्वयं मे जगदीश्वरो‌உव्यात् । 

जङ्घायुगं पुङ्गवकेतुरव्यात् पादौ ममाव्यात्सुरवन्द्यपादः ॥

महेश्वरः पातु दिनादियामे मां मध्ययामे‌உवतु वामदेवः । 

त्रिलोचनः पातु तृतीययामे वृषध्वजः पातु दिनान्त्ययामे ॥

पायान्निशादौ शशिशेखरो मां गङ्गाधरो रक्षतु मां निशीथे । 

गौरीपतिः पातु निशावसाने मृत्युञ्जयो रक्षतु सर्वकालम् ॥

अन्तःस्थितं रक्षतु शङ्करो मां स्थाणुः सदा पातु बहिःस्थितं माम् । 

तदन्तरे पातु पतिः पशूनां सदाशिवो रक्षतु मां समन्तात् ॥

तिष्ठन्तमव्याद् भुवनैकनाथः पायाद्व्रजन्तं प्रमथाधिनाथः । 

वेदान्तवेद्यो‌உवतु मां निषण्णं मामव्ययः पातु शिवः शयानम् ॥

मार्गेषु मां रक्षतु नीलकण्ठः शैलादिदुर्गेषु पुरत्रयारिः । 

अरण्यवासादि महाप्रवासे पायान्मृगव्याध उदारशक्तिः ॥

कल्पान्तकालोग्रपटुप्रकोप- स्फुटाट्टहासोच्चलिताण्डकोशः । 

घोरारिसेनार्णव दुर्निवार- महाभयाद्रक्षतु वीरभद्रः ॥

पत्त्यश्वमातङ्गरथावरूथिनी- सहस्रलक्षायुत कोटिभीषणम् । 

अक्षौहिणीनां शतमाततायिनां छिन्द्यान्मृडो घोरकुठार धारया ॥

निहन्तु दस्यून्प्रलयानलार्चिः ज्वलत्त्रिशूलं त्रिपुरान्तकस्य । शार्दूलसिंहर्क्षवृकादिहिंस्रान् सन्त्रासयत्वीशधनुः पिनाकः ॥

दुः स्वप्न दुः शकुन दुर्गति दौर्मनस्य- दुर्भिक्ष दुर्व्यसन दुःसह दुर्यशांसि । उत्पाततापविषभीतिमसद्ग्रहार्तिं व्याधींश्च नाशयतु मे जगतामधीशः ॥

ॐ नमो भगवते सदाशिवाय

Shiva Kavach in English:–

Rachan: Rishabha Yogeeswara rishi

Asya sree Shiva Kavacha stotra maha manthrasya
,Anushtup Chanda, Sri Samba sada shivo devatha, Om Bheejam Nama Shakthi , Shivayethi keelakam Mama Samba sada shiva preethyarthe viniyoga.

Kara nyasa

Om Sada shivaaya angushtabhyam nama

Nam Gangadharaya tharjaneebhyam nama

Mam mruthyunjayaya madhyamabhyam nama

Shim sollapanaya anamikabhyam nama

Vaam Pinaka panay kanishtikabhyam nama

Yam umapathaye Kara thala kara prushtabhyam nama

Hrudaya nyasa

Om Sada shivaaya hrudayaya nama

Nam Gangadharaya Shirase swaha

Mam mruthyunjayaya shikayayai vashat

Shim sollapanaye kavachaya hoom

Vaam Pinaka panaye nethra thrayaya voushat

Yam umapathaye asthraya phat

Om ithi Digbandha

Pancha pooja

Lam Pruthvyathmane Gandham samarpayami

Ham Akasathmane pushpam poojayami

Yam Vayvathmane dhoopam agrahayami

Ram Agneyathmane deepam darasayami

Vam amtuthathmane amrutham maha naivedyam nivedayami

Sam sarvathmane sarvopachara poojam samarpayami

Rishabha Uvacha

Namskrythwa maha devam viswa vyapeenameeswaram,

Vakshye Shiva mayam varma sarva raksha karam nrunaam. 3

Suchou dese samaaseeno yadavath kalpithasana,

Jithendriyo jitha pranas chinthayeth shivamavyayam. 4

Hruth pundarikaantha sannivishtam,

Swatheja saavyaaptha nabhovakasam,

Atheendriyam sookshmamananthamadhyam,

Dyayeth parananda mayam mahesam. 5

Dhyannavadhoothakhila karma bandha,

Schiram chidwananda nimagna chetha,

Shadakshara nyasa samahithathma,

SAivena kuryath kavachena rakshaam. 6

Maam pathu devo akhila devathathma,

Samsara koope pathitham gabheere,

Thannama divyam paramanthra moolam,

Dhunothu may sarvamagham hrudhistham. 7

Sarvathra maam rakshathu viswa moorthir,

Jyothir mayananda ghanaschidathma,

Anoraniyanuru shathireka,

Sa iswara pathu bhayad aseshath. 8

Yo bhoo swaroopena bhibharthi viswam,

Paayath sa bhoomer gireeso ashta moorthi,

Yopaam swaroopena nrunaam karothi,

SAnjeevanam sovathu maam jalebhya. 9

Kalpavasane bhuvanaani dhagdwa ,

Sarvaani yo nruthyathi bhoori leela,

SA kala rudhro vathu maam davagner,

Vathyadhi bheethorakhilascha thapath. 10

Pradheeptha vidhyuth kanakava bhaso,

Vidhya vara bheethi kutara pani,

Chathurmukha sthath purushasthri nethra,

Prachyam sthitham rakshathu mamajasram. 11

Katara vedhamkusa pasa soola,

Kapala dakkaksha gunaan dhadhaana,

Chathurmukho neela ruchistrinethra,

Payadghoro disi dakshinasyam. 12

Kundendu sankha sphatikaava bhaso,

Vedaksha mala varada bhayanka,

Triksha chatur vakthra uru prabhava,

SAdhyodhi jatho aavathu maam pratheechyam. 13

Varaksha mala abhaya tanga hastha ,

Saroja kinjathka samana varna,

Trilochanas charu chaturmukho,

Maam payad udechyam disa vama deva. 14

Veda abhayeshtangusa pasa tanga ,

Kapala dakkakshaka soola pani.

Sithadhyuthi pancha mukhova,

Thwnmaeesana oordhwam parama prakasa. 15

Moordhana mavyanmamam chandra mouli ,

Phalam mamavyadhadha phala nethra,

Nethremamaavyadh bhaga nethra haaree,

Naasam sada rakshathu Viswanadha. 16

Payachsruthirmay sruthi Geetha keethi,

Kapola mavyaathsa thatham kapali,

Vakthram sada rakshathu pancha vakthra,

Jihwam sada rakshathu veda jihwa. 17

Kandam gireesovathu Neela kanda,

Pani dhwayam pathu Pinaka pani,

Dhor mola mavyan mama dharma bahur,

Vaksha sthalam Daksha makhanda kovyath. 18

Mamodharam pathu Gireendra dhanwa,

Madhyam mamaavyanmadanathakari,

Heramba thatho mama pathu nabhim,

Payath kateem doorjateeswaro may. 19

Oorudwayam padu kubheramithra,

Janu dhwayam may Jagadheeswaravyath,

Janga yugam pungava kethuravyath,

Padou mamavyath sura vandhya pada. 20

Maheswara pathu dhinadhi yame,

Maam madya yame aavathu vama deva,

Trilochana pathu thritheeya yame,

Vrusha dwaja padu dinandya yame. 21

Paayan nisadhou sasi shekharo maam,

Gangadharo rakshathu maam niseedhe.

Gowripathi pathu nisavasane,

Mruthyunjaya rakshathu sarva kalam. 22

Anthasthitham rakshathu Sankaro maam,

Sthsanu sadaa pathu bahi sthitham maam,

Thadanthare athu pathi passonaam,

Sada shivo rakshathu sarva kalam. 23

Thishtanthamavyath bhuvaanaika nadha,

Payad vrujantham pramadhathi nadha,

Vedantha vedhyovathu maam nishannam,

Mamavyaya pathu Shiva sayaanaam. 24

Margeshu maam rakshathu neelakanda,

Shailadhi durgeshu purathrayari,

Aranya vasadhi maha pravase,

Payad mruga vyadha udhara shakthi. 25

Kalpantha katopa patu prakopa,

Sphutattahasochali thanda kosa.

Ghorari senarnava dur nivara,

Maha bhayad rakshathu Veera bhadhra. 26

Pathyaswa mathanga ghatavaroopa,

SAhasra lakshayutha koti bheeshanam,

Akshouhineenaam satha matha thayinam,

Chindhyan mrudo ghora kutaradharaya. 27

Nihanthu dasyun pralayanalarchir,

Jwalath trisoolam tripuranthakasya,

Saardhoola simaraksha vrukaadi himsraan,

Santhraasaya thweesa dhanu pinaka. 28

Duswapna du shakuna durgathi dourmanasya,

Durbiksha durvyasana dussaha dooryamsi,

Uthpatha thapa visha bheethi ma sadgraharthi,

Vyadheemscha nasayathu may Jagatham adheesa. 29

According to Hindu Mythology chanting of Shiva Kavach regularly is the most powerful way to please God Shiva and get his blessing.
How to Recite Shiva Kavach
To get the best result you should do recitation of Shiva Kavach early morning after taking bath and in front of God Shiva Idol or picture. You should first understand the Shiva Kavach meaning in hindi to maximize its effect.
Benefits of Shiva Kavach
Regular recitation of Shiva Kavach gives peace of mind and keeps away all the evil from your life and makes you healthy, wealthy and prosperous.

No comments